Declension table of ?sarvāṅgasundarā

Deva

FeminineSingularDualPlural
Nominativesarvāṅgasundarā sarvāṅgasundare sarvāṅgasundarāḥ
Vocativesarvāṅgasundare sarvāṅgasundare sarvāṅgasundarāḥ
Accusativesarvāṅgasundarām sarvāṅgasundare sarvāṅgasundarāḥ
Instrumentalsarvāṅgasundarayā sarvāṅgasundarābhyām sarvāṅgasundarābhiḥ
Dativesarvāṅgasundarāyai sarvāṅgasundarābhyām sarvāṅgasundarābhyaḥ
Ablativesarvāṅgasundarāyāḥ sarvāṅgasundarābhyām sarvāṅgasundarābhyaḥ
Genitivesarvāṅgasundarāyāḥ sarvāṅgasundarayoḥ sarvāṅgasundarāṇām
Locativesarvāṅgasundarāyām sarvāṅgasundarayoḥ sarvāṅgasundarāsu

Adverb -sarvāṅgasundaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria