Declension table of ?sarvāṅganyāsa

Deva

MasculineSingularDualPlural
Nominativesarvāṅganyāsaḥ sarvāṅganyāsau sarvāṅganyāsāḥ
Vocativesarvāṅganyāsa sarvāṅganyāsau sarvāṅganyāsāḥ
Accusativesarvāṅganyāsam sarvāṅganyāsau sarvāṅganyāsān
Instrumentalsarvāṅganyāsena sarvāṅganyāsābhyām sarvāṅganyāsaiḥ sarvāṅganyāsebhiḥ
Dativesarvāṅganyāsāya sarvāṅganyāsābhyām sarvāṅganyāsebhyaḥ
Ablativesarvāṅganyāsāt sarvāṅganyāsābhyām sarvāṅganyāsebhyaḥ
Genitivesarvāṅganyāsasya sarvāṅganyāsayoḥ sarvāṅganyāsānām
Locativesarvāṅganyāse sarvāṅganyāsayoḥ sarvāṅganyāseṣu

Compound sarvāṅganyāsa -

Adverb -sarvāṅganyāsam -sarvāṅganyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria