Declension table of ?sarvādṛśa

Deva

MasculineSingularDualPlural
Nominativesarvādṛśaḥ sarvādṛśau sarvādṛśāḥ
Vocativesarvādṛśa sarvādṛśau sarvādṛśāḥ
Accusativesarvādṛśam sarvādṛśau sarvādṛśān
Instrumentalsarvādṛśena sarvādṛśābhyām sarvādṛśaiḥ sarvādṛśebhiḥ
Dativesarvādṛśāya sarvādṛśābhyām sarvādṛśebhyaḥ
Ablativesarvādṛśāt sarvādṛśābhyām sarvādṛśebhyaḥ
Genitivesarvādṛśasya sarvādṛśayoḥ sarvādṛśānām
Locativesarvādṛśe sarvādṛśayoḥ sarvādṛśeṣu

Compound sarvādṛśa -

Adverb -sarvādṛśam -sarvādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria