Declension table of ?sarvābhayaprada

Deva

NeuterSingularDualPlural
Nominativesarvābhayapradam sarvābhayaprade sarvābhayapradāni
Vocativesarvābhayaprada sarvābhayaprade sarvābhayapradāni
Accusativesarvābhayapradam sarvābhayaprade sarvābhayapradāni
Instrumentalsarvābhayapradena sarvābhayapradābhyām sarvābhayapradaiḥ
Dativesarvābhayapradāya sarvābhayapradābhyām sarvābhayapradebhyaḥ
Ablativesarvābhayapradāt sarvābhayapradābhyām sarvābhayapradebhyaḥ
Genitivesarvābhayapradasya sarvābhayapradayoḥ sarvābhayapradānām
Locativesarvābhayaprade sarvābhayapradayoḥ sarvābhayapradeṣu

Compound sarvābhayaprada -

Adverb -sarvābhayapradam -sarvābhayapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria