Declension table of ?sarvābhayaṅkarā

Deva

FeminineSingularDualPlural
Nominativesarvābhayaṅkarā sarvābhayaṅkare sarvābhayaṅkarāḥ
Vocativesarvābhayaṅkare sarvābhayaṅkare sarvābhayaṅkarāḥ
Accusativesarvābhayaṅkarām sarvābhayaṅkare sarvābhayaṅkarāḥ
Instrumentalsarvābhayaṅkarayā sarvābhayaṅkarābhyām sarvābhayaṅkarābhiḥ
Dativesarvābhayaṅkarāyai sarvābhayaṅkarābhyām sarvābhayaṅkarābhyaḥ
Ablativesarvābhayaṅkarāyāḥ sarvābhayaṅkarābhyām sarvābhayaṅkarābhyaḥ
Genitivesarvābhayaṅkarāyāḥ sarvābhayaṅkarayoḥ sarvābhayaṅkarāṇām
Locativesarvābhayaṅkarāyām sarvābhayaṅkarayoḥ sarvābhayaṅkarāsu

Adverb -sarvābhayaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria