Declension table of ?sarvābhayaṅkara

Deva

NeuterSingularDualPlural
Nominativesarvābhayaṅkaram sarvābhayaṅkare sarvābhayaṅkarāṇi
Vocativesarvābhayaṅkara sarvābhayaṅkare sarvābhayaṅkarāṇi
Accusativesarvābhayaṅkaram sarvābhayaṅkare sarvābhayaṅkarāṇi
Instrumentalsarvābhayaṅkareṇa sarvābhayaṅkarābhyām sarvābhayaṅkaraiḥ
Dativesarvābhayaṅkarāya sarvābhayaṅkarābhyām sarvābhayaṅkarebhyaḥ
Ablativesarvābhayaṅkarāt sarvābhayaṅkarābhyām sarvābhayaṅkarebhyaḥ
Genitivesarvābhayaṅkarasya sarvābhayaṅkarayoḥ sarvābhayaṅkarāṇām
Locativesarvābhayaṅkare sarvābhayaṅkarayoḥ sarvābhayaṅkareṣu

Compound sarvābhayaṅkara -

Adverb -sarvābhayaṅkaram -sarvābhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria