Declension table of ?sarvābharaṇavatā

Deva

FeminineSingularDualPlural
Nominativesarvābharaṇavatā sarvābharaṇavate sarvābharaṇavatāḥ
Vocativesarvābharaṇavate sarvābharaṇavate sarvābharaṇavatāḥ
Accusativesarvābharaṇavatām sarvābharaṇavate sarvābharaṇavatāḥ
Instrumentalsarvābharaṇavatayā sarvābharaṇavatābhyām sarvābharaṇavatābhiḥ
Dativesarvābharaṇavatāyai sarvābharaṇavatābhyām sarvābharaṇavatābhyaḥ
Ablativesarvābharaṇavatāyāḥ sarvābharaṇavatābhyām sarvābharaṇavatābhyaḥ
Genitivesarvābharaṇavatāyāḥ sarvābharaṇavatayoḥ sarvābharaṇavatānām
Locativesarvābharaṇavatāyām sarvābharaṇavatayoḥ sarvābharaṇavatāsu

Adverb -sarvābharaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria