Declension table of ?sarvābharaṇabhūṣitā

Deva

FeminineSingularDualPlural
Nominativesarvābharaṇabhūṣitā sarvābharaṇabhūṣite sarvābharaṇabhūṣitāḥ
Vocativesarvābharaṇabhūṣite sarvābharaṇabhūṣite sarvābharaṇabhūṣitāḥ
Accusativesarvābharaṇabhūṣitām sarvābharaṇabhūṣite sarvābharaṇabhūṣitāḥ
Instrumentalsarvābharaṇabhūṣitayā sarvābharaṇabhūṣitābhyām sarvābharaṇabhūṣitābhiḥ
Dativesarvābharaṇabhūṣitāyai sarvābharaṇabhūṣitābhyām sarvābharaṇabhūṣitābhyaḥ
Ablativesarvābharaṇabhūṣitāyāḥ sarvābharaṇabhūṣitābhyām sarvābharaṇabhūṣitābhyaḥ
Genitivesarvābharaṇabhūṣitāyāḥ sarvābharaṇabhūṣitayoḥ sarvābharaṇabhūṣitānām
Locativesarvābharaṇabhūṣitāyām sarvābharaṇabhūṣitayoḥ sarvābharaṇabhūṣitāsu

Adverb -sarvābharaṇabhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria