Declension table of ?sarvandama

Deva

MasculineSingularDualPlural
Nominativesarvandamaḥ sarvandamau sarvandamāḥ
Vocativesarvandama sarvandamau sarvandamāḥ
Accusativesarvandamam sarvandamau sarvandamān
Instrumentalsarvandamena sarvandamābhyām sarvandamaiḥ sarvandamebhiḥ
Dativesarvandamāya sarvandamābhyām sarvandamebhyaḥ
Ablativesarvandamāt sarvandamābhyām sarvandamebhyaḥ
Genitivesarvandamasya sarvandamayoḥ sarvandamānām
Locativesarvandame sarvandamayoḥ sarvandameṣu

Compound sarvandama -

Adverb -sarvandamam -sarvandamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria