Declension table of ?sarūpakṛt

Deva

MasculineSingularDualPlural
Nominativesarūpakṛt sarūpakṛtau sarūpakṛtaḥ
Vocativesarūpakṛt sarūpakṛtau sarūpakṛtaḥ
Accusativesarūpakṛtam sarūpakṛtau sarūpakṛtaḥ
Instrumentalsarūpakṛtā sarūpakṛdbhyām sarūpakṛdbhiḥ
Dativesarūpakṛte sarūpakṛdbhyām sarūpakṛdbhyaḥ
Ablativesarūpakṛtaḥ sarūpakṛdbhyām sarūpakṛdbhyaḥ
Genitivesarūpakṛtaḥ sarūpakṛtoḥ sarūpakṛtām
Locativesarūpakṛti sarūpakṛtoḥ sarūpakṛtsu

Compound sarūpakṛt -

Adverb -sarūpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria