Declension table of ?sarpirmehinī

Deva

FeminineSingularDualPlural
Nominativesarpirmehinī sarpirmehinyau sarpirmehinyaḥ
Vocativesarpirmehini sarpirmehinyau sarpirmehinyaḥ
Accusativesarpirmehinīm sarpirmehinyau sarpirmehinīḥ
Instrumentalsarpirmehinyā sarpirmehinībhyām sarpirmehinībhiḥ
Dativesarpirmehinyai sarpirmehinībhyām sarpirmehinībhyaḥ
Ablativesarpirmehinyāḥ sarpirmehinībhyām sarpirmehinībhyaḥ
Genitivesarpirmehinyāḥ sarpirmehinyoḥ sarpirmehinīnām
Locativesarpirmehinyām sarpirmehinyoḥ sarpirmehinīṣu

Compound sarpirmehini - sarpirmehinī -

Adverb -sarpirmehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria