Declension table of ?sarpirdānaratna

Deva

NeuterSingularDualPlural
Nominativesarpirdānaratnam sarpirdānaratne sarpirdānaratnāni
Vocativesarpirdānaratna sarpirdānaratne sarpirdānaratnāni
Accusativesarpirdānaratnam sarpirdānaratne sarpirdānaratnāni
Instrumentalsarpirdānaratnena sarpirdānaratnābhyām sarpirdānaratnaiḥ
Dativesarpirdānaratnāya sarpirdānaratnābhyām sarpirdānaratnebhyaḥ
Ablativesarpirdānaratnāt sarpirdānaratnābhyām sarpirdānaratnebhyaḥ
Genitivesarpirdānaratnasya sarpirdānaratnayoḥ sarpirdānaratnānām
Locativesarpirdānaratne sarpirdānaratnayoḥ sarpirdānaratneṣu

Compound sarpirdānaratna -

Adverb -sarpirdānaratnam -sarpirdānaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria