Declension table of ?sarpirāsuti

Deva

NeuterSingularDualPlural
Nominativesarpirāsuti sarpirāsutinī sarpirāsutīni
Vocativesarpirāsuti sarpirāsutinī sarpirāsutīni
Accusativesarpirāsuti sarpirāsutinī sarpirāsutīni
Instrumentalsarpirāsutinā sarpirāsutibhyām sarpirāsutibhiḥ
Dativesarpirāsutine sarpirāsutibhyām sarpirāsutibhyaḥ
Ablativesarpirāsutinaḥ sarpirāsutibhyām sarpirāsutibhyaḥ
Genitivesarpirāsutinaḥ sarpirāsutinoḥ sarpirāsutīnām
Locativesarpirāsutini sarpirāsutinoḥ sarpirāsutiṣu

Compound sarpirāsuti -

Adverb -sarpirāsuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria