Declension table of ?sarpīṣṭa

Deva

NeuterSingularDualPlural
Nominativesarpīṣṭam sarpīṣṭe sarpīṣṭāni
Vocativesarpīṣṭa sarpīṣṭe sarpīṣṭāni
Accusativesarpīṣṭam sarpīṣṭe sarpīṣṭāni
Instrumentalsarpīṣṭena sarpīṣṭābhyām sarpīṣṭaiḥ
Dativesarpīṣṭāya sarpīṣṭābhyām sarpīṣṭebhyaḥ
Ablativesarpīṣṭāt sarpīṣṭābhyām sarpīṣṭebhyaḥ
Genitivesarpīṣṭasya sarpīṣṭayoḥ sarpīṣṭānām
Locativesarpīṣṭe sarpīṣṭayoḥ sarpīṣṭeṣu

Compound sarpīṣṭa -

Adverb -sarpīṣṭam -sarpīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria