Declension table of ?sarpiṣmat

Deva

MasculineSingularDualPlural
Nominativesarpiṣmān sarpiṣmantau sarpiṣmantaḥ
Vocativesarpiṣman sarpiṣmantau sarpiṣmantaḥ
Accusativesarpiṣmantam sarpiṣmantau sarpiṣmataḥ
Instrumentalsarpiṣmatā sarpiṣmadbhyām sarpiṣmadbhiḥ
Dativesarpiṣmate sarpiṣmadbhyām sarpiṣmadbhyaḥ
Ablativesarpiṣmataḥ sarpiṣmadbhyām sarpiṣmadbhyaḥ
Genitivesarpiṣmataḥ sarpiṣmatoḥ sarpiṣmatām
Locativesarpiṣmati sarpiṣmatoḥ sarpiṣmatsu

Compound sarpiṣmat -

Adverb -sarpiṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria