Declension table of ?sarpaśīrṣa

Deva

NeuterSingularDualPlural
Nominativesarpaśīrṣam sarpaśīrṣe sarpaśīrṣāṇi
Vocativesarpaśīrṣa sarpaśīrṣe sarpaśīrṣāṇi
Accusativesarpaśīrṣam sarpaśīrṣe sarpaśīrṣāṇi
Instrumentalsarpaśīrṣeṇa sarpaśīrṣābhyām sarpaśīrṣaiḥ
Dativesarpaśīrṣāya sarpaśīrṣābhyām sarpaśīrṣebhyaḥ
Ablativesarpaśīrṣāt sarpaśīrṣābhyām sarpaśīrṣebhyaḥ
Genitivesarpaśīrṣasya sarpaśīrṣayoḥ sarpaśīrṣāṇām
Locativesarpaśīrṣe sarpaśīrṣayoḥ sarpaśīrṣeṣu

Compound sarpaśīrṣa -

Adverb -sarpaśīrṣam -sarpaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria