Declension table of ?sarpavyāpādana

Deva

NeuterSingularDualPlural
Nominativesarpavyāpādanam sarpavyāpādane sarpavyāpādanāni
Vocativesarpavyāpādana sarpavyāpādane sarpavyāpādanāni
Accusativesarpavyāpādanam sarpavyāpādane sarpavyāpādanāni
Instrumentalsarpavyāpādanena sarpavyāpādanābhyām sarpavyāpādanaiḥ
Dativesarpavyāpādanāya sarpavyāpādanābhyām sarpavyāpādanebhyaḥ
Ablativesarpavyāpādanāt sarpavyāpādanābhyām sarpavyāpādanebhyaḥ
Genitivesarpavyāpādanasya sarpavyāpādanayoḥ sarpavyāpādanānām
Locativesarpavyāpādane sarpavyāpādanayoḥ sarpavyāpādaneṣu

Compound sarpavyāpādana -

Adverb -sarpavyāpādanam -sarpavyāpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria