Declension table of ?sarpaviṣapratiṣedha

Deva

MasculineSingularDualPlural
Nominativesarpaviṣapratiṣedhaḥ sarpaviṣapratiṣedhau sarpaviṣapratiṣedhāḥ
Vocativesarpaviṣapratiṣedha sarpaviṣapratiṣedhau sarpaviṣapratiṣedhāḥ
Accusativesarpaviṣapratiṣedham sarpaviṣapratiṣedhau sarpaviṣapratiṣedhān
Instrumentalsarpaviṣapratiṣedhena sarpaviṣapratiṣedhābhyām sarpaviṣapratiṣedhaiḥ sarpaviṣapratiṣedhebhiḥ
Dativesarpaviṣapratiṣedhāya sarpaviṣapratiṣedhābhyām sarpaviṣapratiṣedhebhyaḥ
Ablativesarpaviṣapratiṣedhāt sarpaviṣapratiṣedhābhyām sarpaviṣapratiṣedhebhyaḥ
Genitivesarpaviṣapratiṣedhasya sarpaviṣapratiṣedhayoḥ sarpaviṣapratiṣedhānām
Locativesarpaviṣapratiṣedhe sarpaviṣapratiṣedhayoḥ sarpaviṣapratiṣedheṣu

Compound sarpaviṣapratiṣedha -

Adverb -sarpaviṣapratiṣedham -sarpaviṣapratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria