Declension table of ?sarpavṛścikaromavatā

Deva

FeminineSingularDualPlural
Nominativesarpavṛścikaromavatā sarpavṛścikaromavate sarpavṛścikaromavatāḥ
Vocativesarpavṛścikaromavate sarpavṛścikaromavate sarpavṛścikaromavatāḥ
Accusativesarpavṛścikaromavatām sarpavṛścikaromavate sarpavṛścikaromavatāḥ
Instrumentalsarpavṛścikaromavatayā sarpavṛścikaromavatābhyām sarpavṛścikaromavatābhiḥ
Dativesarpavṛścikaromavatāyai sarpavṛścikaromavatābhyām sarpavṛścikaromavatābhyaḥ
Ablativesarpavṛścikaromavatāyāḥ sarpavṛścikaromavatābhyām sarpavṛścikaromavatābhyaḥ
Genitivesarpavṛścikaromavatāyāḥ sarpavṛścikaromavatayoḥ sarpavṛścikaromavatānām
Locativesarpavṛścikaromavatāyām sarpavṛścikaromavatayoḥ sarpavṛścikaromavatāsu

Adverb -sarpavṛścikaromavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria