Declension table of ?sarpatvasambhāvanā

Deva

FeminineSingularDualPlural
Nominativesarpatvasambhāvanā sarpatvasambhāvane sarpatvasambhāvanāḥ
Vocativesarpatvasambhāvane sarpatvasambhāvane sarpatvasambhāvanāḥ
Accusativesarpatvasambhāvanām sarpatvasambhāvane sarpatvasambhāvanāḥ
Instrumentalsarpatvasambhāvanayā sarpatvasambhāvanābhyām sarpatvasambhāvanābhiḥ
Dativesarpatvasambhāvanāyai sarpatvasambhāvanābhyām sarpatvasambhāvanābhyaḥ
Ablativesarpatvasambhāvanāyāḥ sarpatvasambhāvanābhyām sarpatvasambhāvanābhyaḥ
Genitivesarpatvasambhāvanāyāḥ sarpatvasambhāvanayoḥ sarpatvasambhāvanānām
Locativesarpatvasambhāvanāyām sarpatvasambhāvanayoḥ sarpatvasambhāvanāsu

Adverb -sarpatvasambhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria