Declension table of ?sarpasaṃskāra

Deva

MasculineSingularDualPlural
Nominativesarpasaṃskāraḥ sarpasaṃskārau sarpasaṃskārāḥ
Vocativesarpasaṃskāra sarpasaṃskārau sarpasaṃskārāḥ
Accusativesarpasaṃskāram sarpasaṃskārau sarpasaṃskārān
Instrumentalsarpasaṃskāreṇa sarpasaṃskārābhyām sarpasaṃskāraiḥ sarpasaṃskārebhiḥ
Dativesarpasaṃskārāya sarpasaṃskārābhyām sarpasaṃskārebhyaḥ
Ablativesarpasaṃskārāt sarpasaṃskārābhyām sarpasaṃskārebhyaḥ
Genitivesarpasaṃskārasya sarpasaṃskārayoḥ sarpasaṃskārāṇām
Locativesarpasaṃskāre sarpasaṃskārayoḥ sarpasaṃskāreṣu

Compound sarpasaṃskāra -

Adverb -sarpasaṃskāram -sarpasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria