Declension table of ?sarpakaṅkālikā

Deva

FeminineSingularDualPlural
Nominativesarpakaṅkālikā sarpakaṅkālike sarpakaṅkālikāḥ
Vocativesarpakaṅkālike sarpakaṅkālike sarpakaṅkālikāḥ
Accusativesarpakaṅkālikām sarpakaṅkālike sarpakaṅkālikāḥ
Instrumentalsarpakaṅkālikayā sarpakaṅkālikābhyām sarpakaṅkālikābhiḥ
Dativesarpakaṅkālikāyai sarpakaṅkālikābhyām sarpakaṅkālikābhyaḥ
Ablativesarpakaṅkālikāyāḥ sarpakaṅkālikābhyām sarpakaṅkālikābhyaḥ
Genitivesarpakaṅkālikāyāḥ sarpakaṅkālikayoḥ sarpakaṅkālikānām
Locativesarpakaṅkālikāyām sarpakaṅkālikayoḥ sarpakaṅkālikāsu

Adverb -sarpakaṅkālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria