Declension table of ?sarpaghātinī

Deva

FeminineSingularDualPlural
Nominativesarpaghātinī sarpaghātinyau sarpaghātinyaḥ
Vocativesarpaghātini sarpaghātinyau sarpaghātinyaḥ
Accusativesarpaghātinīm sarpaghātinyau sarpaghātinīḥ
Instrumentalsarpaghātinyā sarpaghātinībhyām sarpaghātinībhiḥ
Dativesarpaghātinyai sarpaghātinībhyām sarpaghātinībhyaḥ
Ablativesarpaghātinyāḥ sarpaghātinībhyām sarpaghātinībhyaḥ
Genitivesarpaghātinyāḥ sarpaghātinyoḥ sarpaghātinīnām
Locativesarpaghātinyām sarpaghātinyoḥ sarpaghātinīṣu

Compound sarpaghātini - sarpaghātinī -

Adverb -sarpaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria