Declension table of ?sarpagati

Deva

FeminineSingularDualPlural
Nominativesarpagatiḥ sarpagatī sarpagatayaḥ
Vocativesarpagate sarpagatī sarpagatayaḥ
Accusativesarpagatim sarpagatī sarpagatīḥ
Instrumentalsarpagatyā sarpagatibhyām sarpagatibhiḥ
Dativesarpagatyai sarpagataye sarpagatibhyām sarpagatibhyaḥ
Ablativesarpagatyāḥ sarpagateḥ sarpagatibhyām sarpagatibhyaḥ
Genitivesarpagatyāḥ sarpagateḥ sarpagatyoḥ sarpagatīnām
Locativesarpagatyām sarpagatau sarpagatyoḥ sarpagatiṣu

Compound sarpagati -

Adverb -sarpagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria