Declension table of ?sarpadantī

Deva

FeminineSingularDualPlural
Nominativesarpadantī sarpadantyau sarpadantyaḥ
Vocativesarpadanti sarpadantyau sarpadantyaḥ
Accusativesarpadantīm sarpadantyau sarpadantīḥ
Instrumentalsarpadantyā sarpadantībhyām sarpadantībhiḥ
Dativesarpadantyai sarpadantībhyām sarpadantībhyaḥ
Ablativesarpadantyāḥ sarpadantībhyām sarpadantībhyaḥ
Genitivesarpadantyāḥ sarpadantyoḥ sarpadantīnām
Locativesarpadantyām sarpadantyoḥ sarpadantīṣu

Compound sarpadanti - sarpadantī -

Adverb -sarpadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria