Declension table of ?sarpadaṇḍī

Deva

FeminineSingularDualPlural
Nominativesarpadaṇḍī sarpadaṇḍyau sarpadaṇḍyaḥ
Vocativesarpadaṇḍi sarpadaṇḍyau sarpadaṇḍyaḥ
Accusativesarpadaṇḍīm sarpadaṇḍyau sarpadaṇḍīḥ
Instrumentalsarpadaṇḍyā sarpadaṇḍībhyām sarpadaṇḍībhiḥ
Dativesarpadaṇḍyai sarpadaṇḍībhyām sarpadaṇḍībhyaḥ
Ablativesarpadaṇḍyāḥ sarpadaṇḍībhyām sarpadaṇḍībhyaḥ
Genitivesarpadaṇḍyāḥ sarpadaṇḍyoḥ sarpadaṇḍīnām
Locativesarpadaṇḍyām sarpadaṇḍyoḥ sarpadaṇḍīṣu

Compound sarpadaṇḍi - sarpadaṇḍī -

Adverb -sarpadaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria