Declension table of ?sarpadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativesarpadaṃṣṭraḥ sarpadaṃṣṭrau sarpadaṃṣṭrāḥ
Vocativesarpadaṃṣṭra sarpadaṃṣṭrau sarpadaṃṣṭrāḥ
Accusativesarpadaṃṣṭram sarpadaṃṣṭrau sarpadaṃṣṭrān
Instrumentalsarpadaṃṣṭreṇa sarpadaṃṣṭrābhyām sarpadaṃṣṭraiḥ sarpadaṃṣṭrebhiḥ
Dativesarpadaṃṣṭrāya sarpadaṃṣṭrābhyām sarpadaṃṣṭrebhyaḥ
Ablativesarpadaṃṣṭrāt sarpadaṃṣṭrābhyām sarpadaṃṣṭrebhyaḥ
Genitivesarpadaṃṣṭrasya sarpadaṃṣṭrayoḥ sarpadaṃṣṭrāṇām
Locativesarpadaṃṣṭre sarpadaṃṣṭrayoḥ sarpadaṃṣṭreṣu

Compound sarpadaṃṣṭra -

Adverb -sarpadaṃṣṭram -sarpadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria