Declension table of ?sarpacīranivāsana

Deva

MasculineSingularDualPlural
Nominativesarpacīranivāsanaḥ sarpacīranivāsanau sarpacīranivāsanāḥ
Vocativesarpacīranivāsana sarpacīranivāsanau sarpacīranivāsanāḥ
Accusativesarpacīranivāsanam sarpacīranivāsanau sarpacīranivāsanān
Instrumentalsarpacīranivāsanena sarpacīranivāsanābhyām sarpacīranivāsanaiḥ sarpacīranivāsanebhiḥ
Dativesarpacīranivāsanāya sarpacīranivāsanābhyām sarpacīranivāsanebhyaḥ
Ablativesarpacīranivāsanāt sarpacīranivāsanābhyām sarpacīranivāsanebhyaḥ
Genitivesarpacīranivāsanasya sarpacīranivāsanayoḥ sarpacīranivāsanānām
Locativesarpacīranivāsane sarpacīranivāsanayoḥ sarpacīranivāsaneṣu

Compound sarpacīranivāsana -

Adverb -sarpacīranivāsanam -sarpacīranivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria