Declension table of ?sarpāvāsa

Deva

NeuterSingularDualPlural
Nominativesarpāvāsam sarpāvāse sarpāvāsāni
Vocativesarpāvāsa sarpāvāse sarpāvāsāni
Accusativesarpāvāsam sarpāvāse sarpāvāsāni
Instrumentalsarpāvāsena sarpāvāsābhyām sarpāvāsaiḥ
Dativesarpāvāsāya sarpāvāsābhyām sarpāvāsebhyaḥ
Ablativesarpāvāsāt sarpāvāsābhyām sarpāvāsebhyaḥ
Genitivesarpāvāsasya sarpāvāsayoḥ sarpāvāsānām
Locativesarpāvāse sarpāvāsayoḥ sarpāvāseṣu

Compound sarpāvāsa -

Adverb -sarpāvāsam -sarpāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria