Declension table of ?sarpāṅgī

Deva

FeminineSingularDualPlural
Nominativesarpāṅgī sarpāṅgyau sarpāṅgyaḥ
Vocativesarpāṅgi sarpāṅgyau sarpāṅgyaḥ
Accusativesarpāṅgīm sarpāṅgyau sarpāṅgīḥ
Instrumentalsarpāṅgyā sarpāṅgībhyām sarpāṅgībhiḥ
Dativesarpāṅgyai sarpāṅgībhyām sarpāṅgībhyaḥ
Ablativesarpāṅgyāḥ sarpāṅgībhyām sarpāṅgībhyaḥ
Genitivesarpāṅgyāḥ sarpāṅgyoḥ sarpāṅgīṇām
Locativesarpāṅgyām sarpāṅgyoḥ sarpāṅgīṣu

Compound sarpāṅgi - sarpāṅgī -

Adverb -sarpāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria