Declension table of ?saromāñca

Deva

MasculineSingularDualPlural
Nominativesaromāñcaḥ saromāñcau saromāñcāḥ
Vocativesaromāñca saromāñcau saromāñcāḥ
Accusativesaromāñcam saromāñcau saromāñcān
Instrumentalsaromāñcena saromāñcābhyām saromāñcaiḥ saromāñcebhiḥ
Dativesaromāñcāya saromāñcābhyām saromāñcebhyaḥ
Ablativesaromāñcāt saromāñcābhyām saromāñcebhyaḥ
Genitivesaromāñcasya saromāñcayoḥ saromāñcānām
Locativesaromāñce saromāñcayoḥ saromāñceṣu

Compound saromāñca -

Adverb -saromāñcam -saromāñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria