Declension table of ?sarojasundara

Deva

MasculineSingularDualPlural
Nominativesarojasundaraḥ sarojasundarau sarojasundarāḥ
Vocativesarojasundara sarojasundarau sarojasundarāḥ
Accusativesarojasundaram sarojasundarau sarojasundarān
Instrumentalsarojasundareṇa sarojasundarābhyām sarojasundaraiḥ sarojasundarebhiḥ
Dativesarojasundarāya sarojasundarābhyām sarojasundarebhyaḥ
Ablativesarojasundarāt sarojasundarābhyām sarojasundarebhyaḥ
Genitivesarojasundarasya sarojasundarayoḥ sarojasundarāṇām
Locativesarojasundare sarojasundarayoḥ sarojasundareṣu

Compound sarojasundara -

Adverb -sarojasundaram -sarojasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria