Declension table of ?sarojala

Deva

NeuterSingularDualPlural
Nominativesarojalam sarojale sarojalāni
Vocativesarojala sarojale sarojalāni
Accusativesarojalam sarojale sarojalāni
Instrumentalsarojalena sarojalābhyām sarojalaiḥ
Dativesarojalāya sarojalābhyām sarojalebhyaḥ
Ablativesarojalāt sarojalābhyām sarojalebhyaḥ
Genitivesarojalasya sarojalayoḥ sarojalānām
Locativesarojale sarojalayoḥ sarojaleṣu

Compound sarojala -

Adverb -sarojalam -sarojalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria