Declension table of ?sarobindu

Deva

MasculineSingularDualPlural
Nominativesarobinduḥ sarobindū sarobindavaḥ
Vocativesarobindo sarobindū sarobindavaḥ
Accusativesarobindum sarobindū sarobindūn
Instrumentalsarobindunā sarobindubhyām sarobindubhiḥ
Dativesarobindave sarobindubhyām sarobindubhyaḥ
Ablativesarobindoḥ sarobindubhyām sarobindubhyaḥ
Genitivesarobindoḥ sarobindvoḥ sarobindūnām
Locativesarobindau sarobindvoḥ sarobinduṣu

Compound sarobindu -

Adverb -sarobindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria