Declension table of ?saroṣarāgopahatā

Deva

FeminineSingularDualPlural
Nominativesaroṣarāgopahatā saroṣarāgopahate saroṣarāgopahatāḥ
Vocativesaroṣarāgopahate saroṣarāgopahate saroṣarāgopahatāḥ
Accusativesaroṣarāgopahatām saroṣarāgopahate saroṣarāgopahatāḥ
Instrumentalsaroṣarāgopahatayā saroṣarāgopahatābhyām saroṣarāgopahatābhiḥ
Dativesaroṣarāgopahatāyai saroṣarāgopahatābhyām saroṣarāgopahatābhyaḥ
Ablativesaroṣarāgopahatāyāḥ saroṣarāgopahatābhyām saroṣarāgopahatābhyaḥ
Genitivesaroṣarāgopahatāyāḥ saroṣarāgopahatayoḥ saroṣarāgopahatānām
Locativesaroṣarāgopahatāyām saroṣarāgopahatayoḥ saroṣarāgopahatāsu

Adverb -saroṣarāgopahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria