Declension table of ?sarjikā

Deva

FeminineSingularDualPlural
Nominativesarjikā sarjike sarjikāḥ
Vocativesarjike sarjike sarjikāḥ
Accusativesarjikām sarjike sarjikāḥ
Instrumentalsarjikayā sarjikābhyām sarjikābhiḥ
Dativesarjikāyai sarjikābhyām sarjikābhyaḥ
Ablativesarjikāyāḥ sarjikābhyām sarjikābhyaḥ
Genitivesarjikāyāḥ sarjikayoḥ sarjikānām
Locativesarjikāyām sarjikayoḥ sarjikāsu

Adverb -sarjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria