Declension table of ?sarjikṣāra

Deva

MasculineSingularDualPlural
Nominativesarjikṣāraḥ sarjikṣārau sarjikṣārāḥ
Vocativesarjikṣāra sarjikṣārau sarjikṣārāḥ
Accusativesarjikṣāram sarjikṣārau sarjikṣārān
Instrumentalsarjikṣāreṇa sarjikṣārābhyām sarjikṣāraiḥ sarjikṣārebhiḥ
Dativesarjikṣārāya sarjikṣārābhyām sarjikṣārebhyaḥ
Ablativesarjikṣārāt sarjikṣārābhyām sarjikṣārebhyaḥ
Genitivesarjikṣārasya sarjikṣārayoḥ sarjikṣārāṇām
Locativesarjikṣāre sarjikṣārayoḥ sarjikṣāreṣu

Compound sarjikṣāra -

Adverb -sarjikṣāram -sarjikṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria