Declension table of ?sarjavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesarjavṛkṣaḥ sarjavṛkṣau sarjavṛkṣāḥ
Vocativesarjavṛkṣa sarjavṛkṣau sarjavṛkṣāḥ
Accusativesarjavṛkṣam sarjavṛkṣau sarjavṛkṣān
Instrumentalsarjavṛkṣeṇa sarjavṛkṣābhyām sarjavṛkṣaiḥ sarjavṛkṣebhiḥ
Dativesarjavṛkṣāya sarjavṛkṣābhyām sarjavṛkṣebhyaḥ
Ablativesarjavṛkṣāt sarjavṛkṣābhyām sarjavṛkṣebhyaḥ
Genitivesarjavṛkṣasya sarjavṛkṣayoḥ sarjavṛkṣāṇām
Locativesarjavṛkṣe sarjavṛkṣayoḥ sarjavṛkṣeṣu

Compound sarjavṛkṣa -

Adverb -sarjavṛkṣam -sarjavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria