Declension table of ?saridvadhū

Deva

FeminineSingularDualPlural
Nominativesaridvadhūḥ saridvadhvau saridvadhvaḥ
Vocativesaridvadhu saridvadhvau saridvadhvaḥ
Accusativesaridvadhūm saridvadhvau saridvadhūḥ
Instrumentalsaridvadhvā saridvadhūbhyām saridvadhūbhiḥ
Dativesaridvadhvai saridvadhūbhyām saridvadhūbhyaḥ
Ablativesaridvadhvāḥ saridvadhūbhyām saridvadhūbhyaḥ
Genitivesaridvadhvāḥ saridvadhvoḥ saridvadhūnām
Locativesaridvadhvām saridvadhvoḥ saridvadhūṣu

Compound saridvadhu - saridvadhū -

Adverb -saridvadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria