Declension table of ?sargaprataktā

Deva

FeminineSingularDualPlural
Nominativesargaprataktā sargapratakte sargaprataktāḥ
Vocativesargapratakte sargapratakte sargaprataktāḥ
Accusativesargaprataktām sargapratakte sargaprataktāḥ
Instrumentalsargaprataktayā sargaprataktābhyām sargaprataktābhiḥ
Dativesargaprataktāyai sargaprataktābhyām sargaprataktābhyaḥ
Ablativesargaprataktāyāḥ sargaprataktābhyām sargaprataktābhyaḥ
Genitivesargaprataktāyāḥ sargaprataktayoḥ sargaprataktānām
Locativesargaprataktāyām sargaprataktayoḥ sargaprataktāsu

Adverb -sargaprataktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria