Declension table of ?sargakṛt

Deva

MasculineSingularDualPlural
Nominativesargakṛt sargakṛtau sargakṛtaḥ
Vocativesargakṛt sargakṛtau sargakṛtaḥ
Accusativesargakṛtam sargakṛtau sargakṛtaḥ
Instrumentalsargakṛtā sargakṛdbhyām sargakṛdbhiḥ
Dativesargakṛte sargakṛdbhyām sargakṛdbhyaḥ
Ablativesargakṛtaḥ sargakṛdbhyām sargakṛdbhyaḥ
Genitivesargakṛtaḥ sargakṛtoḥ sargakṛtām
Locativesargakṛti sargakṛtoḥ sargakṛtsu

Compound sargakṛt -

Adverb -sargakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria