Declension table of ?sarayūtaṭa

Deva

MasculineSingularDualPlural
Nominativesarayūtaṭaḥ sarayūtaṭau sarayūtaṭāḥ
Vocativesarayūtaṭa sarayūtaṭau sarayūtaṭāḥ
Accusativesarayūtaṭam sarayūtaṭau sarayūtaṭān
Instrumentalsarayūtaṭena sarayūtaṭābhyām sarayūtaṭaiḥ sarayūtaṭebhiḥ
Dativesarayūtaṭāya sarayūtaṭābhyām sarayūtaṭebhyaḥ
Ablativesarayūtaṭāt sarayūtaṭābhyām sarayūtaṭebhyaḥ
Genitivesarayūtaṭasya sarayūtaṭayoḥ sarayūtaṭānām
Locativesarayūtaṭe sarayūtaṭayoḥ sarayūtaṭeṣu

Compound sarayūtaṭa -

Adverb -sarayūtaṭam -sarayūtaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria