Declension table of ?sarasvativat

Deva

MasculineSingularDualPlural
Nominativesarasvativān sarasvativantau sarasvativantaḥ
Vocativesarasvativan sarasvativantau sarasvativantaḥ
Accusativesarasvativantam sarasvativantau sarasvativataḥ
Instrumentalsarasvativatā sarasvativadbhyām sarasvativadbhiḥ
Dativesarasvativate sarasvativadbhyām sarasvativadbhyaḥ
Ablativesarasvativataḥ sarasvativadbhyām sarasvativadbhyaḥ
Genitivesarasvativataḥ sarasvativatoḥ sarasvativatām
Locativesarasvativati sarasvativatoḥ sarasvativatsu

Compound sarasvativat -

Adverb -sarasvativantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria