Declension table of ?sarasvatikṛtā

Deva

FeminineSingularDualPlural
Nominativesarasvatikṛtā sarasvatikṛte sarasvatikṛtāḥ
Vocativesarasvatikṛte sarasvatikṛte sarasvatikṛtāḥ
Accusativesarasvatikṛtām sarasvatikṛte sarasvatikṛtāḥ
Instrumentalsarasvatikṛtayā sarasvatikṛtābhyām sarasvatikṛtābhiḥ
Dativesarasvatikṛtāyai sarasvatikṛtābhyām sarasvatikṛtābhyaḥ
Ablativesarasvatikṛtāyāḥ sarasvatikṛtābhyām sarasvatikṛtābhyaḥ
Genitivesarasvatikṛtāyāḥ sarasvatikṛtayoḥ sarasvatikṛtānām
Locativesarasvatikṛtāyām sarasvatikṛtayoḥ sarasvatikṛtāsu

Adverb -sarasvatikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria