Declension table of ?sarasvatīvat

Deva

MasculineSingularDualPlural
Nominativesarasvatīvān sarasvatīvantau sarasvatīvantaḥ
Vocativesarasvatīvan sarasvatīvantau sarasvatīvantaḥ
Accusativesarasvatīvantam sarasvatīvantau sarasvatīvataḥ
Instrumentalsarasvatīvatā sarasvatīvadbhyām sarasvatīvadbhiḥ
Dativesarasvatīvate sarasvatīvadbhyām sarasvatīvadbhyaḥ
Ablativesarasvatīvataḥ sarasvatīvadbhyām sarasvatīvadbhyaḥ
Genitivesarasvatīvataḥ sarasvatīvatoḥ sarasvatīvatām
Locativesarasvatīvati sarasvatīvatoḥ sarasvatīvatsu

Compound sarasvatīvat -

Adverb -sarasvatīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria