Declension table of ?sarasvatītīrtha

Deva

MasculineSingularDualPlural
Nominativesarasvatītīrthaḥ sarasvatītīrthau sarasvatītīrthāḥ
Vocativesarasvatītīrtha sarasvatītīrthau sarasvatītīrthāḥ
Accusativesarasvatītīrtham sarasvatītīrthau sarasvatītīrthān
Instrumentalsarasvatītīrthena sarasvatītīrthābhyām sarasvatītīrthaiḥ sarasvatītīrthebhiḥ
Dativesarasvatītīrthāya sarasvatītīrthābhyām sarasvatītīrthebhyaḥ
Ablativesarasvatītīrthāt sarasvatītīrthābhyām sarasvatītīrthebhyaḥ
Genitivesarasvatītīrthasya sarasvatītīrthayoḥ sarasvatītīrthānām
Locativesarasvatītīrthe sarasvatītīrthayoḥ sarasvatītīrtheṣu

Compound sarasvatītīrtha -

Adverb -sarasvatītīrtham -sarasvatītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria