Declension table of ?sarasvatīmantra

Deva

MasculineSingularDualPlural
Nominativesarasvatīmantraḥ sarasvatīmantrau sarasvatīmantrāḥ
Vocativesarasvatīmantra sarasvatīmantrau sarasvatīmantrāḥ
Accusativesarasvatīmantram sarasvatīmantrau sarasvatīmantrān
Instrumentalsarasvatīmantreṇa sarasvatīmantrābhyām sarasvatīmantraiḥ sarasvatīmantrebhiḥ
Dativesarasvatīmantrāya sarasvatīmantrābhyām sarasvatīmantrebhyaḥ
Ablativesarasvatīmantrāt sarasvatīmantrābhyām sarasvatīmantrebhyaḥ
Genitivesarasvatīmantrasya sarasvatīmantrayoḥ sarasvatīmantrāṇām
Locativesarasvatīmantre sarasvatīmantrayoḥ sarasvatīmantreṣu

Compound sarasvatīmantra -

Adverb -sarasvatīmantram -sarasvatīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria