Declension table of ?sarasīruhekṣaṇa

Deva

MasculineSingularDualPlural
Nominativesarasīruhekṣaṇaḥ sarasīruhekṣaṇau sarasīruhekṣaṇāḥ
Vocativesarasīruhekṣaṇa sarasīruhekṣaṇau sarasīruhekṣaṇāḥ
Accusativesarasīruhekṣaṇam sarasīruhekṣaṇau sarasīruhekṣaṇān
Instrumentalsarasīruhekṣaṇena sarasīruhekṣaṇābhyām sarasīruhekṣaṇaiḥ sarasīruhekṣaṇebhiḥ
Dativesarasīruhekṣaṇāya sarasīruhekṣaṇābhyām sarasīruhekṣaṇebhyaḥ
Ablativesarasīruhekṣaṇāt sarasīruhekṣaṇābhyām sarasīruhekṣaṇebhyaḥ
Genitivesarasīruhekṣaṇasya sarasīruhekṣaṇayoḥ sarasīruhekṣaṇānām
Locativesarasīruhekṣaṇe sarasīruhekṣaṇayoḥ sarasīruhekṣaṇeṣu

Compound sarasīruhekṣaṇa -

Adverb -sarasīruhekṣaṇam -sarasīruhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria