Declension table of ?sarasījekṣaṇa

Deva

MasculineSingularDualPlural
Nominativesarasījekṣaṇaḥ sarasījekṣaṇau sarasījekṣaṇāḥ
Vocativesarasījekṣaṇa sarasījekṣaṇau sarasījekṣaṇāḥ
Accusativesarasījekṣaṇam sarasījekṣaṇau sarasījekṣaṇān
Instrumentalsarasījekṣaṇena sarasījekṣaṇābhyām sarasījekṣaṇaiḥ sarasījekṣaṇebhiḥ
Dativesarasījekṣaṇāya sarasījekṣaṇābhyām sarasījekṣaṇebhyaḥ
Ablativesarasījekṣaṇāt sarasījekṣaṇābhyām sarasījekṣaṇebhyaḥ
Genitivesarasījekṣaṇasya sarasījekṣaṇayoḥ sarasījekṣaṇānām
Locativesarasījekṣaṇe sarasījekṣaṇayoḥ sarasījekṣaṇeṣu

Compound sarasījekṣaṇa -

Adverb -sarasījekṣaṇam -sarasījekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria