Declension table of ?sarasījākṣa

Deva

NeuterSingularDualPlural
Nominativesarasījākṣam sarasījākṣe sarasījākṣāṇi
Vocativesarasījākṣa sarasījākṣe sarasījākṣāṇi
Accusativesarasījākṣam sarasījākṣe sarasījākṣāṇi
Instrumentalsarasījākṣeṇa sarasījākṣābhyām sarasījākṣaiḥ
Dativesarasījākṣāya sarasījākṣābhyām sarasījākṣebhyaḥ
Ablativesarasījākṣāt sarasījākṣābhyām sarasījākṣebhyaḥ
Genitivesarasījākṣasya sarasījākṣayoḥ sarasījākṣāṇām
Locativesarasījākṣe sarasījākṣayoḥ sarasījākṣeṣu

Compound sarasījākṣa -

Adverb -sarasījākṣam -sarasījākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria